Personal Pronouns (asmad yushmad)

Asmad

Asmad Words

Singular Dual Plural
Case 1 aham aavaam vayam
Case 2 maam aavaam asmaan
Case 3 mayaa aavaabhyaam asmaabhih
Case 4 mahyam aavaabhyaam asmabhyam
Case 5 mat aavaabhyaam asmat
Case 6 mama aavayoh asmaakam
Case 7 mayi aavayoh asmaasu

Yushmad

Yusmad Words

Singular Dual Plural
Case 1 tvam yuvaam yuuyam
Case 2 tvaam yuvaam yushmaan
Case 3 tvayaa yuvaabhyaam yushmaabhih
Case 4 tubhyam yuvaabhyaam yushmabhyam
Case 5 tvat yuvaabhyaam yushmat
Case 6 tava yuvayoh yushmaakam
Case 7 tvayi yuvayoh yushmaasu

Demonstrative Pronouns (tad etad idam adas)

tad and etad

masc. Singular Dual Plural
Case 1 sah tau te
Case 2 tam tau taan
Case 3 tena taabhyaam taih
Case 4 tasmai taabhyaam tebhyah
Case 5 tasmaat taabhyaam tebhyah
Case 6 tasya tayoh teshaam
Case 7 tasmin tayoh teshu
fem. Singular Dual Plural
Case 1 saa te taah
Case 2 taam te taah
Case 3 tayaa taabhyaam taabhih
Case 4 tasyai taabhyaam taabhyah
Case 5 tasyaah taabhyaam taabhyah
Case 6 tasyaah tayoh taasaam
Case 7 tasyaam tayoh taasu
neut. Singular Dual Plural
Case 1 tat te taani
Case 2 tat te taani

for etad, simply add e’ before each form. the only unusal changes are that sah becomes eshah and saa becomes eshaa*, due to* sandhi*.***

idam

masc. Singular Dual Plural
Case 1 ayam imau ime
Case 2 imam imau imaan
Case 3 anena aabhyaam ebhih
Case 4 asmai aabhyaam ebhyah
Case 5 asmaat aabhyaam ebhyah
Case 6 asya anayoh eshaam
Case 7 asmin anayoh eshu
fem. Singular Dual Plural
Case 1 iyam ime imaah
Case 2 imaam ime imaah
Case 3 anayaa aabhyaam aabhih
Case 4 asyai aabhyaam aabhyah
Case 5 asyaah aabhyaam aabhyah
Case 6 asyaah anayoh aasaam
Case 7 asyaam anayoh aasu
neut. Singular Dual Plural
Case 1 idam ime imaani
Case 2 idam ime imaani

adas

masc. Singular Dual Plural
Case 1 asau amuu amii
Case 2 amum amuu amuun
Case 3 amunaa amuubhyaam amiibhih
Case 4 amushmai amuubhyaam amiibhyah
Case 5 amushmat amubhyaam amiibhyah
Case 6 amushya amuyoh amiishaam
Case 7 amushmin amuyoh amiishu
fem. Singular Dual Plural
Case 1 asau amuu amuuh
Case 2 amuum amuu amuuh
Case 3 amuyaa amuubhyaam amuubhih
Case 4 amushyai amuubhyaam amuubhyah
Case 5 amushyaah amuubhyaam amuubhyah
Case 6 amushyaah amuyoh amuusham
Case 7 amushyaam amuyoh amuushu
neut. Singular Dual Plural
Case 1 adah amuu amuuni
Case 2 adah amuu amuuni

interrogative/relative pronouns (kim and yad)

kim

-chit and -chana

yad

Pronominal Adjectives